________________
नभश्चरा भूरिभेदा वराका लावकादयः । बध्यन्ते माययाऽत्युप्रैः स्वल्पकग्रासगृनुभिः॥ २९५॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्वधर्म सद्गतिं च नाशयन्ति स्ववञ्चकाः ॥ २९६ ॥ तिर्यग्जातेः परं बीजमपवर्गपुरागला । विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥ २९७॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुस्खाय स्त्रीभावमुपयास्यति ॥ २९८ ॥ तदाजेवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ।। २९९॥ आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचार्यविस्तरः शेषतपस्त्यागादिलक्षणः ॥३०॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विज॑न्ते हि जन्तवः पन्नगादिव ॥ ३०१॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं वसंवेद्यं महात्मनाम् ॥ ३०२॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यांपादनिष्ठानां खमेऽपि स्यात् कथं सुखम् ॥ ३०३॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ३०४ ॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः संर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ॥ ३०५॥ खाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा कः कृत्रिमं श्रयेत् ॥३०६॥ छल-पैशुन्य-चक्रोक्ति-वञ्चनाप्रवणे जने । धन्याः केचिनिर्विकाराः सुवर्णप्रतिमा इव ॥ ३०७ ॥
कावकः पक्षिविशेषः । २ गृपः-लोलुपः। * "यन्तः स्व संवृ०॥ ३ सर्पिणीम् । ४ वस्यन्ति । ५ मजिझः सरलः । ६ संसारे स्थितानामपीत्यर्थः। ७ स्वयं ज्ञयेम् । ८ व्यापादः-नाशः। *तु कुतः सु. का.॥ ९ सर्वशास्त्राणामथे परिनिष्ठितं लमं मनो येषां तेषाम् ।
Jain Education Inn
For Private & Personal Use Only
www.jainelibrary.org