________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
॥४२६ ॥
Jain Education In
उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः केशानुवत् पश्चादन्यं दहति वा न वा ॥ २३० ॥ अर्जितं पूर्वकोव्या यद्वर्षैरष्टभिरूनया । तपस्तत्तत्क्षणादेव दहति क्रोधपावकः ॥ २३९ ॥ शमरूपं पयः प्राज्य पुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ २३२ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोघधूमो न्यामलीकुरुतेतमाम् ॥ २३३ ॥ यो वैराग्यशमीपत्र पुटैः शमरसोऽर्जितः । शाकपत्रपुटा भेन क्रोधेनोत्सृज्यते स किम् ॥ २३४ ॥ प्रवर्धमानः क्रोधोऽयं किमकार्यं करोति न । भाविनी द्वारका द्वैपायनक्रोधानले समित् ॥ २३५ ॥ क्रुध्यतः कार्यसिद्धिर्यान सा क्रोधनिबन्धना । जन्मान्तर रार्जितोर्जस्वि कर्मणः खलु तत् फलम् ॥ २३६ ॥ स्वस्थ लोकद्वयोच्छियै नाशाय स्व- परार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ।। २३७ ॥ क्रोधान्धाः पश्य निम्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निर्घुणाः ॥ २३८ ॥ क्रोधवस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥ २३९ ॥ अपकारिजने कोपो निरोद्धुं शक्यते कथम् । शक्यते सच्च माहात्म्याद् यद्वा भावनयाऽनया ॥ २४० ॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति । स्वकर्मनिहता यामै कः कुप्येद् बालिशोऽपि सन् ॥ २४९ ॥ प्रकुप्याम्यपकारिभ्य इति वेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥ २४२ ॥
१ अनिवत् । २ अमर्षः क्रोधः स एव विषं तस्य संबन्धात् । ३ अतिशयेन मलिनीकुरुते । ५ निबन्धनं कारणम् । ६ निर्दयाः । ७ संयम एवारामस्तस्य सारणिः कुल्या ८ स्वेनैव कर्मणा निहताय
For Private & Personal Use Only
४ काष्ठरूपा भविष्यति । । ९ मूर्खोऽपि ।
चतुर्थ पर्व
पञ्चमः सर्गः
श्रीधर्मनाथजिनचरितम् ।
॥४२६॥
www.jainelibrary.org.