Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 546
________________ चतुर्थ पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते| महाकाव्ये सर्गः श्रीसनत्कु|मारचकिचरितम् ॥४३६॥ गरणकवासरे। राजा । स च भागवतोऽश्रमासादितयोरतः ॥५. इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः। आध्यानान्मृतोऽभ्राम्यत् तिर्यग्योनिषु जन्तुषु ॥४८॥ भवं भ्रान्त्वा चिरं सोऽथ पुरे सिंहपुराभिषे। अग्निशर्माभिधानेन द्विजन्मतनयोऽभवत् ॥ ४९॥ कालेन च त्रिदण्डित्वं स आदाय समाययौ। परं तरं तीब्रद्विमासादितपोरतः॥५०॥ तत्र चासीत् पुरे राजा नामतो हरिवाहनः। स च मागवतोऽश्रौषीत् परिव्राजं तमागतम् ॥ ५१॥ राज्ञा निमत्रितस्तेन स पारणकवासरे। रोजौकस्सागतं देवाजिनधर्म ददर्श च ॥५२॥ ततःप्राग्जन्मवैरेण ऋषी रोषारुणेक्षणः । बभाषे योजितकरं नरेन्द्रं हरिवाहनम् ॥ ५३॥ पृष्ठेऽस्य श्रेष्ठिनो न्यस्यात्युष्णपायसभाजनम् । चेद् भोजयसि मां राजस्तदा भुञ्जेऽन्यथा न हि ॥ ५४॥ पृष्ठेऽन्यपुंसो विन्यस्य स्थालं त्वां भोजयाम्यहम् । इत्युक्तो भृभुजा भूयः स ऋद्धो मुनिरब्रवीत् ॥ ५५॥ अस्यैव पृष्ठे विन्यस्य स्थालमत्युष्णपायसम् । भुञ्जेऽहं भूभुजां नाथाकृतार्थों यामि वा ध्रुवम् ॥५६॥ राजा भागवतत्वेन प्रत्यपद्यत तद्वचः । जिनशासनबाह्यानां विवेकः कीदृशो नृणाम् ॥ ५७॥ राजाज्ञया दत्तपृष्ठो भुञ्जानस्य द्विजन्मनः । स्थालतापं सोऽधिसेहे दवानलमिव द्विपः॥ ५८॥ कर्मणः प्राक्तनस्यैव मदीयस्य फलं ह्यदः । संख्याऽनेन त्रुटत्वेतदिति चाचिन्तयचिरम् ॥ ५९॥ भुक्ते तस्मिन् समुच्चख्ने सासग्मांसवसारसान् । पृष्ठात् पायसपात्री सा सपङ्केव चिंतेष्टिका ॥ ६॥ गत्वौको लोकमाहूय स्वकीयं सर्वमप्यथ । अक्षमयजिनधर्मो जिनधर्मविचक्षणः ॥ ६१॥ * ध्यानम् का०॥ वैष्णवः। २राजगृहे। यति मांमु०॥ ३ स्वीचकार। अनेन मित्रेण कर्मच्छेदकरूपेण । रसा पृ संवृ०॥ तेष्टका मु०॥ ५ गृहम् । ॥४३६॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org 18

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574