SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते| महाकाव्ये सर्गः श्रीसनत्कु|मारचकिचरितम् ॥४३६॥ गरणकवासरे। राजा । स च भागवतोऽश्रमासादितयोरतः ॥५. इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः। आध्यानान्मृतोऽभ्राम्यत् तिर्यग्योनिषु जन्तुषु ॥४८॥ भवं भ्रान्त्वा चिरं सोऽथ पुरे सिंहपुराभिषे। अग्निशर्माभिधानेन द्विजन्मतनयोऽभवत् ॥ ४९॥ कालेन च त्रिदण्डित्वं स आदाय समाययौ। परं तरं तीब्रद्विमासादितपोरतः॥५०॥ तत्र चासीत् पुरे राजा नामतो हरिवाहनः। स च मागवतोऽश्रौषीत् परिव्राजं तमागतम् ॥ ५१॥ राज्ञा निमत्रितस्तेन स पारणकवासरे। रोजौकस्सागतं देवाजिनधर्म ददर्श च ॥५२॥ ततःप्राग्जन्मवैरेण ऋषी रोषारुणेक्षणः । बभाषे योजितकरं नरेन्द्रं हरिवाहनम् ॥ ५३॥ पृष्ठेऽस्य श्रेष्ठिनो न्यस्यात्युष्णपायसभाजनम् । चेद् भोजयसि मां राजस्तदा भुञ्जेऽन्यथा न हि ॥ ५४॥ पृष्ठेऽन्यपुंसो विन्यस्य स्थालं त्वां भोजयाम्यहम् । इत्युक्तो भृभुजा भूयः स ऋद्धो मुनिरब्रवीत् ॥ ५५॥ अस्यैव पृष्ठे विन्यस्य स्थालमत्युष्णपायसम् । भुञ्जेऽहं भूभुजां नाथाकृतार्थों यामि वा ध्रुवम् ॥५६॥ राजा भागवतत्वेन प्रत्यपद्यत तद्वचः । जिनशासनबाह्यानां विवेकः कीदृशो नृणाम् ॥ ५७॥ राजाज्ञया दत्तपृष्ठो भुञ्जानस्य द्विजन्मनः । स्थालतापं सोऽधिसेहे दवानलमिव द्विपः॥ ५८॥ कर्मणः प्राक्तनस्यैव मदीयस्य फलं ह्यदः । संख्याऽनेन त्रुटत्वेतदिति चाचिन्तयचिरम् ॥ ५९॥ भुक्ते तस्मिन् समुच्चख्ने सासग्मांसवसारसान् । पृष्ठात् पायसपात्री सा सपङ्केव चिंतेष्टिका ॥ ६॥ गत्वौको लोकमाहूय स्वकीयं सर्वमप्यथ । अक्षमयजिनधर्मो जिनधर्मविचक्षणः ॥ ६१॥ * ध्यानम् का०॥ वैष्णवः। २राजगृहे। यति मांमु०॥ ३ स्वीचकार। अनेन मित्रेण कर्मच्छेदकरूपेण । रसा पृ संवृ०॥ तेष्टका मु०॥ ५ गृहम् । ॥४३६॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org 18
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy