________________
आहायैरेव हि गुणैर्हरिद्रारागसन्निभैः । अहो ! हियन्ते नारीभिर्न कश्चित् परमार्थवित् ॥ ३६ ॥ यकृच्छकृन्मल श्लेष्ममजास्थिपरिपूरिताः। स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥३७॥ बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ॥ ३८॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मृढधीः१॥ ३९॥ संकल्पयोनिनाऽनेन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मलमस्यैव सर्वतः॥४०॥ एवं विचिन्त्य संसारविरक्तः स महामनाः। सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ॥४१॥ चतुर्थषष्ठमासादितपोभिर्देहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ॥ ४२ ॥ दुस्तपं स तपस्तत्वा कालयोगाद् विपद्य च । सनत्कुमारकल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः॥४३॥ ततोऽप्यायुःक्षये च्युत्वा पुरे रत्नपुराभिधे । अजायत श्रेष्ठिसुतो जिनधर्मोऽभिधानतः॥४४॥ आबाल्यादपि श्रावकधर्म द्वादशधापि हि । मर्यादामर्णव इव सदैव परिपालयन् ॥ ४५ ॥ आराधयस्तीर्थकरान् पूजयाऽष्टप्रकारया । एषणीयादिदानेन साश्च प्रतिलाभयन् ॥ ४६॥ असाधारणवात्सल्यात् साधर्मिकजनानपि । प्रीणयन् बन्धुवद् दानः कश्चित् कालमलङ्घयत् ॥४७॥
॥ त्रिभिर्विशेषकम् ॥ पार्श्वस्थो मांसपिण्डो यकृत् । २ चर्मणा परिवृताः। ३ बहिर्यत् चर्म दृश्यते तदन्तर्भवेदन्तयन्मांसरुधिरादि चास्ति तद् बहिर्भवेदिति विपर्यासः। कामदेवेन। *'ना येन मु०॥ + संकल्पम् मु.॥ ५ सूर्यः। मारेक° मु०॥ ६°त्सल्यः सामु.॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.