________________
चतुर्थ पर्व
| सप्तमः
पुरुषचरिते महाकाव्ये
त्रिषष्टि
नादत्त चानले क्षेप्नु विष्णुश्रियं मृतामपि । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन ॥२४॥ शलाका
मत्रिणो मन्त्रयित्वाऽथ वञ्चयित्वा च भूपतिम् । अरण्ये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ॥२५॥ त्वमासीरधुनैवेह किं प्रिये ! न निरीक्ष्यसे । तिरोधानक्रीडयाऽलं वियोगस्य वयस्यया ॥२६॥ नर्मणाऽपि वियोगाग्निर्माविद् युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ॥२७॥
एकाकिनी किमगच्छ क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः॥२८॥ ॥४३५॥
मां विना क्रीडसि कथमायाम्येष इति ब्रुवन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ॥२९॥ राज्ञश्च त्यक्तपानानवृत्तेर्गतवति व्यहे । मरणाशङ्किनोऽमात्यास्तस्या वपुरदर्शयन् ।। ३०॥ अच्छभल्लवदंत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कङ्कराकष्टलोचनम् ॥३१॥ चर्वितोरसिजद्वन्द्वं गृधैः पिर्शितगृभूमिः । समाकृष्टात्रभारं च शिवाभिरेशिवाकृति ॥ ३२॥ छादितं मक्षिकावृन्दैर्मधुमण्डकजालवत् । पिपीलिकाभिश्चाश्लिष्टं पातभग्राण्डजाण्डवत् ॥ ३३ ॥ पूतिगन्धि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ॥३४॥
॥चतुर्भिः कलापकम् ॥ अहो! असारे संसारे सारं वस्तु न किश्चन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियच्चिरम् ॥ ३५॥
* "तुं तद्विष्णुश्रीकलेवरं मु०॥ १ बियोगस्य मित्ररूपया तिरोधानक्रीडयाऽलमित्यन्वयार्थः। योगं वरिवस्यया का०॥ २ अतिविस्तीर्णानि शिरोरुहाणि केशा यस्मिंस्तद् वपुः । ३ चर्वितस्तनयुग्मम् । ४ मांसकोलुपैः। ५ अशुभाकारम् । ४६ यथा पतनेन भग्नं स्फुटितमण्डजस्याण्डं पिपीलिकाभिराश्लिष्यते तथा। ण्डभाण्ड मु.॥
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
AAAAAAAA
॥४३५॥
Jain Education
For male & Personal Use Only
www.jainelibrary.org