Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 545
________________ आहायैरेव हि गुणैर्हरिद्रारागसन्निभैः । अहो ! हियन्ते नारीभिर्न कश्चित् परमार्थवित् ॥ ३६ ॥ यकृच्छकृन्मल श्लेष्ममजास्थिपरिपूरिताः। स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥३७॥ बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ॥ ३८॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मृढधीः१॥ ३९॥ संकल्पयोनिनाऽनेन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मलमस्यैव सर्वतः॥४०॥ एवं विचिन्त्य संसारविरक्तः स महामनाः। सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ॥४१॥ चतुर्थषष्ठमासादितपोभिर्देहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ॥ ४२ ॥ दुस्तपं स तपस्तत्वा कालयोगाद् विपद्य च । सनत्कुमारकल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः॥४३॥ ततोऽप्यायुःक्षये च्युत्वा पुरे रत्नपुराभिधे । अजायत श्रेष्ठिसुतो जिनधर्मोऽभिधानतः॥४४॥ आबाल्यादपि श्रावकधर्म द्वादशधापि हि । मर्यादामर्णव इव सदैव परिपालयन् ॥ ४५ ॥ आराधयस्तीर्थकरान् पूजयाऽष्टप्रकारया । एषणीयादिदानेन साश्च प्रतिलाभयन् ॥ ४६॥ असाधारणवात्सल्यात् साधर्मिकजनानपि । प्रीणयन् बन्धुवद् दानः कश्चित् कालमलङ्घयत् ॥४७॥ ॥ त्रिभिर्विशेषकम् ॥ पार्श्वस्थो मांसपिण्डो यकृत् । २ चर्मणा परिवृताः। ३ बहिर्यत् चर्म दृश्यते तदन्तर्भवेदन्तयन्मांसरुधिरादि चास्ति तद् बहिर्भवेदिति विपर्यासः। कामदेवेन। *'ना येन मु०॥ + संकल्पम् मु.॥ ५ सूर्यः। मारेक° मु०॥ ६°त्सल्यः सामु.॥ Jain Education International For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574