Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्
॥४३०॥
यथा नृणां चक्रवर्ती सुराणां पाकशासनः। तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ ३३२ ॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ ३३३॥
खाधीनं राज्यमुत्सृज्य संतोषामृततृष्णया । निःसंगत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः ॥ ३३४ ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते ॥ ३३५॥ संतोषसिद्धौ संसिद्धाः प्रतिवेस्तुविरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ३३६॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः । ननु संतोषमात्रेण मुक्तिश्रीर्मुखमीक्षते ॥ ३३७॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि शृङ्गे किमपि वर्तते ॥ ३३८॥ किं रागद्वेषसंकीर्ण किंवा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवशर्मणः ॥ ३३९॥ परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलिताक्षा विमृशन्तु संतोषावादजं सुखम् ॥ ३४०॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ ३४१॥ यच्च तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सर्वं तदपि संतोषरहितं विफलं विदुः॥ ३४२॥
कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निर्वृतिमाप्यते ॥३४३॥ । यतेः सुखस्य प्रकर्षश्चक्रिणश्च दुःखस्येत्यर्थः। २ प्रतिवस्तुषु वैराग्यवन्तः। ३ येन सुखेन मोक्षसुखस्य सौख्यं हीयेत । * °वकर्मणः ॥ का.॥ प्रत्यायनम्-साधनं विवरणं पाणिग्रहणं वा ।
|॥४३०॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574