Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 542
________________ चतुथ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमः सर्गः। श्रीसनत्कुमारचक्रिचरितम् ॥ सप्तमः सर्गः श्रीसनत्कुमारचक्रि| चरितम् । ॥४३४॥ अस्तीह काञ्चनपुरं दधानं काञ्चनश्रियम् । भोगावत्यमरपुरीलङ्कादिभ्योऽतिशायिनीम् ॥१॥ तत्रासीद् विक्रमयशा नाम प्रवरविक्रमः। रिपुस्त्रैणाश्रुनीरेद्धप्रतापेरम्मदो नृपः॥२॥ तस्य पञ्चशतान्यासन्नन्तःपुरमृगीदृशाम् । यूथभर्तुर्द्विपस्येव करिण्यः प्रेमलालसाः॥३॥ तदा चासीत् पुरे तस्मिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् ॥ ४॥ सौभाग्यलावण्यवती रूपातिशयशालिनी। विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ॥५॥ अन्योऽन्यं नीलिकारागप्रेमाणौ तौ विजहतुः। अव्याहतपरक्रीडासरसौ सारसाविव ॥६॥ काकतालीयन्यायेन कथमप्येकदा तु सा । दृक्पथं विक्रमयशोवसुधाभतुराययौ ॥७॥ तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुण्ख्यमानविवेकस्वश्चेतस्येवमचिन्तयत् ॥८॥ अहो ! विलोचने अस्या मृग्या इव मनोरमे । बन्धुरः केशपाशश्च कलाप इव केकिनः ॥९॥ १ रिपुस्त्रीसमूहस्याचुनीरेण इदो दीप्तः प्रताप एव इरम्मदो मेघानियस्य सः। *णाननी मु०॥ द्धिप्रवाहेर' का०, प्रतपेर काद्वि०॥ दशः। य० संवृ०॥"मभाजनम मु०॥ भ्योऽभ्यनी मु०॥ गममा Gा संबृ०॥२ निर्वाधकामक्रीडायां रससहितौ । ३ लुण्ठ्यमानं विवेक एवं स्वं धनं यस्य सः। 1 विलोकने मु०॥, नेत्रे।४ सुन्दरः। ॥४३४॥ Jain Education Inter For Private & Personal use only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574