Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 541
________________ यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ।। ५२॥ सदा स चैत्यपूजासु तत्पूजाविव राजकम् । नोज्झाञ्चकार नियमं नित्यं नियमितेन्द्रियः॥५३॥ अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥ ५४॥ कौमारेऽब्दसहस्राणि पश्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशव तु दिशां जये ॥५५॥ चक्रित्वे तु व्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पश्चाशत्सहस्राः शरदां पुनः॥५६॥ पश्चाब्दलक्षीमतिवाह्य जन्मतः पञ्चामलात्मा परमेष्ठिनः सरन् । पश्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः॥५७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः सर्गः। * पृथव्यां त° का.॥ र नीतिं च नित्यं संवृ.॥ तिस्तस्य मु.॥निर्मलारमा पञ्चपरमेष्ठिनः सरबिस्यर्थः । त्रिषष्टि. ७४ Jain Education Intern For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574