Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व षष्ठः
सगेः
॥४३२॥
श्रीमघव|चक्रवर्तिचरितम्।
आनन्ददायकत्वेन भयदत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयानोत्ततार सः॥ १२ ॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिबिम्बितः॥१३॥ प्रसह्य स्खवशीचक्रे सर्वा दिश इतीव सः। यशोऽलङ्करणं तासामावर्जनकृते ददौ ॥ १४ ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे ॥१५॥ पुण्यलावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥१६॥ धर्माविबाधया तस्य सुखं वैषयिकं तया । सहानुभवतः कालो व्यतीयाय कियानपि ॥ १७ ॥ __ इतश्च ग्रैवेयकस्थो जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥१८॥ सुखसुप्ता तदा भद्रा महास्वमाँश्चतुर्दश । खास्से प्रविशतोऽद्राक्षीचक्रभृजन्मसूचकान् ॥ १९ ॥ काले चासूत सा सूनुमनूनं पुण्यलक्षणः । सुवर्णवर्ण सार्धद्विचत्वारिंशद्धनूनतम् ॥ २०॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥२१॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्चक्रे धामन्वर्कमिवोडपः ॥ २२ ॥ तस्यैकदास्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेदे चक्ररत्नमिरम्मद इवाम्बुदे ॥ २३ ॥
१ मित्राणामानन्ददरवेन। २ शत्रूणां भयदत्वेन । ३ आकृष्टो योऽमलो निस्त्रिंशः खड्गः स एव दर्पणस्तस्मिन् प्रतिबिम्बितः -स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः। दिशो मा मा त्यजन्त्विति हेतोः ददावित्यर्थः। * °सामव मु.॥ DILIt 'वो नर संवृ. का. ॥ ५सार्थकाम् । न्वयम् । च° संवृ. का.॥ समुद्रो वसनं वस्रं यस्यास्तां पृथ्वीमित्यर्थः ।
७ समुद्र विजयस्य पश्चात् । ८ यथा सूर्योदनु चन्द्रः आकाशं भूषयति तथा । ९ मेघवाहिः तडिदिति यावत् ।
॥४३२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574