________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व षष्ठः
सगेः
॥४३२॥
श्रीमघव|चक्रवर्तिचरितम्।
आनन्ददायकत्वेन भयदत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयानोत्ततार सः॥ १२ ॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिबिम्बितः॥१३॥ प्रसह्य स्खवशीचक्रे सर्वा दिश इतीव सः। यशोऽलङ्करणं तासामावर्जनकृते ददौ ॥ १४ ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे ॥१५॥ पुण्यलावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥१६॥ धर्माविबाधया तस्य सुखं वैषयिकं तया । सहानुभवतः कालो व्यतीयाय कियानपि ॥ १७ ॥ __ इतश्च ग्रैवेयकस्थो जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥१८॥ सुखसुप्ता तदा भद्रा महास्वमाँश्चतुर्दश । खास्से प्रविशतोऽद्राक्षीचक्रभृजन्मसूचकान् ॥ १९ ॥ काले चासूत सा सूनुमनूनं पुण्यलक्षणः । सुवर्णवर्ण सार्धद्विचत्वारिंशद्धनूनतम् ॥ २०॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥२१॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्चक्रे धामन्वर्कमिवोडपः ॥ २२ ॥ तस्यैकदास्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेदे चक्ररत्नमिरम्मद इवाम्बुदे ॥ २३ ॥
१ मित्राणामानन्ददरवेन। २ शत्रूणां भयदत्वेन । ३ आकृष्टो योऽमलो निस्त्रिंशः खड्गः स एव दर्पणस्तस्मिन् प्रतिबिम्बितः -स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः। दिशो मा मा त्यजन्त्विति हेतोः ददावित्यर्थः। * °सामव मु.॥ DILIt 'वो नर संवृ. का. ॥ ५सार्थकाम् । न्वयम् । च° संवृ. का.॥ समुद्रो वसनं वस्रं यस्यास्तां पृथ्वीमित्यर्थः ।
७ समुद्र विजयस्य पश्चात् । ८ यथा सूर्योदनु चन्द्रः आकाशं भूषयति तथा । ९ मेघवाहिः तडिदिति यावत् ।
॥४३२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org