Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education Interna
अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ २७ ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिर्दृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ २८ ॥ लज्जा सहचरी तस्याः शीललक्ष्मीः साधिका । कौलीन्यं कैश्चुकिवरः सहजोऽयं परिच्छदः ॥ २९ ॥ पतिभक्तिरलङ्कारस्तस्याः समुचितोऽभवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् || ३० ॥ तदा च वैजयन्तस्थ जीवो दृढरथस्य सः । प्रकृष्टसुखनिर्मनो निजमायुरपूरयत् ॥ ३१ ॥ च्युत्वा ततो राधशुक्कसप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ ३२ ॥ गजप्रभृतिकांस्तीर्थकरजन्मा भिसूचकान् । चतुर्दशमहाखमांस्तदाऽदर्शच्च सुव्रता ॥ ३३ ॥ माघशुक्ल तृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्णं सुव्रतादेव्यस्त समये सुतम् ॥ ३४ ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३५ ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥ ३६ ॥ अपि पाण्डुकम्बलायां रत्नसिंहासने हरिः । आसाञ्चक्रे स्वाङ्कसिंहासनारोपिततीर्थकृत् ॥ ३७ ॥ अथाच्युतप्रभृतिभिस्त्रिपट्या वासवैः प्रभोः । विधिवद् विदधे स्त्रात्रं पवित्रैस्तीर्थवारिभिः ॥ ३८ ॥ ईशानाङ्के निवेश्येशं पयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ।। ३९ ।। नमस्तुभ्यं पञ्चदशायार्हते परमेश्वर ! । परमध्ये यरूपाय परमध्यायिनेऽपि च ॥ ४० ॥
१] मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । २ अलङ्कारपरिधापिनी दासी । 'कृष्टं सु० मु० ॥ + निर्मग्नो सं० का० ॥ वासरत् । का० ॥ $ र्थङ्कर का० ॥
For Private & Personal Use Only
३ श्रेष्टः कक्षुकी - अन्तःपुराध्यक्षः ।
श्रीधर्मनाथ जिनजन्म ।
www.jainelibrary.org.
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574