SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ २७ ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिर्दृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ २८ ॥ लज्जा सहचरी तस्याः शीललक्ष्मीः साधिका । कौलीन्यं कैश्चुकिवरः सहजोऽयं परिच्छदः ॥ २९ ॥ पतिभक्तिरलङ्कारस्तस्याः समुचितोऽभवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् || ३० ॥ तदा च वैजयन्तस्थ जीवो दृढरथस्य सः । प्रकृष्टसुखनिर्मनो निजमायुरपूरयत् ॥ ३१ ॥ च्युत्वा ततो राधशुक्कसप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ ३२ ॥ गजप्रभृतिकांस्तीर्थकरजन्मा भिसूचकान् । चतुर्दशमहाखमांस्तदाऽदर्शच्च सुव्रता ॥ ३३ ॥ माघशुक्ल तृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्णं सुव्रतादेव्यस्त समये सुतम् ॥ ३४ ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३५ ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥ ३६ ॥ अपि पाण्डुकम्बलायां रत्नसिंहासने हरिः । आसाञ्चक्रे स्वाङ्कसिंहासनारोपिततीर्थकृत् ॥ ३७ ॥ अथाच्युतप्रभृतिभिस्त्रिपट्या वासवैः प्रभोः । विधिवद् विदधे स्त्रात्रं पवित्रैस्तीर्थवारिभिः ॥ ३८ ॥ ईशानाङ्के निवेश्येशं पयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ।। ३९ ।। नमस्तुभ्यं पञ्चदशायार्हते परमेश्वर ! । परमध्ये यरूपाय परमध्यायिनेऽपि च ॥ ४० ॥ १] मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । २ अलङ्कारपरिधापिनी दासी । 'कृष्टं सु० मु० ॥ + निर्मग्नो सं० का० ॥ वासरत् । का० ॥ $ र्थङ्कर का० ॥ For Private & Personal Use Only ३ श्रेष्टः कक्षुकी - अन्तःपुराध्यक्षः । श्रीधर्मनाथ जिनजन्म । www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy