________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पश्वमा
सर्गः
श्रीधर्मनाथजिनचरितम्
४१८॥
अर्हद्भक्तिप्रभृतीनि स्थानकानि परामृशन् । सुधीरुपार्जयामास तीर्थनाम कर्म सः॥१३॥ काले च कृत्वाऽनशनं स विपद्य समाहितः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥ १४॥ ___ इतश्च जम्बूद्वीपेऽसिन्नमिन् वर्षे च भारते । अस्ति रत्नपुरं नाम तत्तद्रत्नाकरः पुरम् ॥ १५ ॥ पार्श्वयो रेनसोपानरश्मिजालैमिथो युतैः । सेतुबद्धा इवाभान्ति तत्रोपवनदीर्घिकाः॥१६॥ सार्हच्चैत्यानि हैमानि सादर्शानि पदे पदे । तत्राख्यान्ति गृहाण्येव त्रिपुमर्थी सदोद्यताम् ॥ १७॥ तस्मिन् मरकतैर्बद्धा शोभते मार्गभूनिशि । प्रतिविम्बितनक्षत्रा मुक्तास्वस्तिकभागिव ॥१८॥ तत्रौकोनागदन्तानां कण्ठेष्विभ्यवधूजनैः । हाराः प्रलम्बिता यान्ति कण्ठाभरणरूपताम् ॥ १९॥ शीतमुद्यानवापीभिर्घम हर्म्यमहानसेः । वर्षों गजमदैर्बिभ्रत् तत्कालत्रयभागिव ॥२०॥ तत्रासीन्नपतिर्भानुर्भानुमानिव तेजसा । वैरिकक्षबृहद्भानुर्भानुचैरमलैर्गुणैः ॥ २१ ॥ परिमातुमलम्भृष्णुर्मा भूदपि बृहस्पतिः । तांस्तांस्तरङ्गिणीनाथतरङ्गानिव तद्गुणान् ॥ २२॥ एकेन तेनात्तकरा नापश्यदपरं पतिम् । भूरियं कुलजातेव ललना शीलशालिनी ।। २३॥ श्रियं स्वभावचपलां संयम्य सुदृढेगुणः । खदोःस्तम्भे स्थिरीचक्रे स वारणवधूमिव ॥ २४ ॥ प्रौढप्रतापो मार्तण्ड इव प्रत्यर्थिभूभुजाम् । संजहार स तेजांसि प्रदीपानामिवाभितः॥ २५॥ विजेतुकामो नृपतीनध्यारोपयति स्म सः । न भूलतामप्यलिँके किं पुनः कार्मुके गुणम् ॥ २६ ॥
समाधिमान् । २ रत्नमयपशिनां किरणबद्धसेतुका इव वाप्यः शोभन्ते इत्यर्थः। * °दोदिताम् । संबृ० का०॥ ३ नागदन्ताः दन्तकाः 'खुंटी' इति भाषायाम् । ४ वैरिण एव कक्षास्तेभ्यः बृहद्भानुरग्निरिव, भान् शोभमानः। ५ आत्तो गृहीतो हस्तोऽन्यत्र षष्टांशभागो यस्याः सा। ६ हस्तिनीपझे रजुभिः । ७ भाले ।
॥४१८॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org