________________
पञ्चमः सर्गः।
श्रीधर्मनाथचरित्रम् । धर्मगङ्गाहिमवतः कुतीर्थध्वान्तभास्वतः । श्रीमतो धर्मनाथस्य चरणौ शरणं |ये ॥१॥ तस्यैव तीर्थनाथस्य चरित्रमिदमुच्यते । संसारसिन्धुतरणे सेतुबन्धवदायतम् ॥ २॥ धातकीखण्डद्वीपे प्राग्विदेहे भरताभिधे । विजये भद्रिलपुरं नाम्नाऽस्ति विपुलं पुरम् ॥३॥ तसिन् दृढरथो नाम महीपरिवृढोऽभवत् । दोभ्यां दृढाभ्यां भ्राजिष्णुर्दन्ताभ्यामिव कुञ्जरः॥४॥ तेजांसि जनसे राज्ञां ज्योतिषामिव भास्करः । तद्दण्डानां भाजनं च सोऽम्भोधिः सरितामिव ॥५॥ स महत्यपि साम्राज्ये नोत्सेकं जातुचिद् दधौ । विवेकी लतरलां जानन्द्रीमपि श्रियम् ॥ ६॥ तत्तद्वैषयिक सौख्यमाप्नुवन्नपि सोऽकरोत् । आगन्तुरिव संसारवासे नास्थां मनागपि ॥ ७ ॥ भोगेषूद्यतवैराग्यः खशरीरेऽपि निःस्पृहः । स राज्यं प्राज्यमप्यौज्झच्छरीरमललीलया ॥८॥ संसारिकमहादुःखरोगैकभिषजस्ततः । ययौ स राजा विमलवाहनस्यान्तिकं गुरोः ॥९॥ तस्मादुपाददे रुच्या वेतनेनेव दुर्लभम् । चारित्ररत्नममलं स नृरत्नशिरोमणिः ॥१०॥ योगस्य मातरमिव समतामेव धारयन् । परीषहान सहमानः स तेपे दुस्तर्प तपः॥ ११ ॥ आचान्तः श्रुतगण्डूपैः पुण्यैस्तीर्थोदकैरिव । अपावयत् स आत्मानं विषयम्लेच्छदूषितम् ॥ १२ ॥
१ कुतीर्थमिव ध्वान्तं तस्मिन् सूर्यसदृशस्य । *णं श्रिये ।मु०॥ धमिवाय संवृ०॥ २ विस्तृतम् । ३ महीपालः राजा इत्यर्थः। ४ तेषां राज्ञां दण्डानाम् । ५ गर्वम् । ६ तुलवच्चञ्चकाम् । ७ अतिथिवत्। ८ मूल्येन । ९पीतः, श्रुताण्येव गण्डूषाचलुकास्तः ।
जन्तुरिव संसायोज्झच्छरीर गुरोः॥ मामुवन्नति निःस्पृहः स राजा सि नरनाक दुस्तपं त वैराग्या संगकभिपजस्ततम् । चारित्ररत्न महमानः
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org,