SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये *** चतुर्थ पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । ** स त्रिंशद्वर्पलक्षायुर्विष्णुरत्युग्रकर्मभिः । तमःप्रभाख्यामगमत षष्ठी नरकमेदिनीम् ॥ ३०४॥ कौमारेऽब्दसप्तशती मण्डलित्वे त्रयोदश । वर्षशतान्यथाशीतिर्वर्षाणि ककुभां जये ॥ ३०५॥ राज्येऽब्दानामथैकोनत्रिंशल्लक्षी सहस्रकाः। नवतिः सप्त च नवशती विंशतिरस्य तु ॥ ३०६ ॥ संप्रभः पञ्चपञ्चाशदर्पलक्षायुरुच्चकैः । स्वभ्रातुरवसानेन दुःखितोऽस्थाच्चिरं भुवि ॥ ३०७॥ सोऽप्यथानुजविपत्तिविरक्त्याऽऽत्तव्रतो मुनिमृगाङ्कुशपार्श्वे । प्राप्य केवलमनन्तचतुष्की स्थानमापदपुनर्भवरूपम् ॥ ३०८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीअनन्तखामि-पुरुषोत्तम-सुप्रभ-मधुचरितवर्णनो नाम चतुर्थः सर्गः संपूर्णः। ॥४१७॥ ****** AAAAAAACRORSCARRI * * ॥४१७॥ * * * सुप्रभश्चाथ पञ्चा संबृ०॥ मोक्षरूपं स्थान प्राप्तः। 1°धुवर्णनो मु०॥ संबृ० का० आदर्शयोः नास्त्येतत् पदम् ॥ Jain Education * For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy