________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
***
चतुर्थ पर्व चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
**
स त्रिंशद्वर्पलक्षायुर्विष्णुरत्युग्रकर्मभिः । तमःप्रभाख्यामगमत षष्ठी नरकमेदिनीम् ॥ ३०४॥ कौमारेऽब्दसप्तशती मण्डलित्वे त्रयोदश । वर्षशतान्यथाशीतिर्वर्षाणि ककुभां जये ॥ ३०५॥ राज्येऽब्दानामथैकोनत्रिंशल्लक्षी सहस्रकाः। नवतिः सप्त च नवशती विंशतिरस्य तु ॥ ३०६ ॥ संप्रभः पञ्चपञ्चाशदर्पलक्षायुरुच्चकैः । स्वभ्रातुरवसानेन दुःखितोऽस्थाच्चिरं भुवि ॥ ३०७॥
सोऽप्यथानुजविपत्तिविरक्त्याऽऽत्तव्रतो मुनिमृगाङ्कुशपार्श्वे ।
प्राप्य केवलमनन्तचतुष्की स्थानमापदपुनर्भवरूपम् ॥ ३०८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीअनन्तखामि-पुरुषोत्तम-सुप्रभ-मधुचरितवर्णनो
नाम चतुर्थः सर्गः संपूर्णः।
॥४१७॥
******
AAAAAAACRORSCARRI
*
*
॥४१७॥
*
*
* सुप्रभश्चाथ पञ्चा संबृ०॥ मोक्षरूपं स्थान प्राप्तः। 1°धुवर्णनो मु०॥ संबृ० का० आदर्शयोः नास्त्येतत् पदम् ॥
Jain Education
*
For Private & Personal use only
www.jainelibrary.org.