________________
Jain Education Inte
तत्राप्यवरपौरुष्यां देशनाविरते सति । नत्वा प्रभुं ययुः स्वौकः शक्रोपेन्द्रबलादयः ॥ २९० ॥ ततः स्थानात् प्रभुरपि ग्रामा-ssकर- पुरादिषु । प्रबोधयन् भव्यजन्तून् विजहार वसुन्धराम् ॥ २९९ ॥ षष्टिः षट् च सहस्राणि श्रमणानां महात्मनाम् । तथा चतुर्दशपूर्वभृतां नव शतानि च ।। २९२ ॥ चतुःसहस्री त्रिशती चावधिज्ञानशालिनाम् । मनःपर्ययिणां पञ्च चत्वारिंशच्छतानि च ॥ २९३ ॥ तथा पञ्च सहस्राणि केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्राण्यष्टयोगिनाम् ॥ २९४ ॥ त्रिसहस्री शते द्वे च वादलब्धिमतां पुनः । आर्यिकाणां सहस्राणि द्वाषष्टिवतपाप्मनाम् ॥ २९५ ॥ श्रावकाणां पुनर्लक्षद्वयं षष्टिः शतानि च । श्राविकाणां चतुर्लक्षी चतुर्दशसहरुयपि ।। २९६ ॥ त्र्यन्दोनान्यन्दलक्षाणि सप्त सार्धानि केवलात् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ।। २९७ ॥ स्वं मोक्षकालं ज्ञात्वा तु समेताद्रिमगात् प्रभुः । साधुसप्तसहरुया च सहानशनमाददे ।। २९८ ॥ मासान्ते चैत्रविशदपञ्चम्यां पौष्णगे विधौ । समं तैर्मुनिभिर्मोक्षं प्रपेदेऽनन्तजित् प्रभुः ॥ २९९ ॥ स्वामिनः स्वामिशिष्याणां तेषां चाभ्येत्य वासवाः । सामराचक्रिरे तत्र निर्वाणमहिमोत्सवम् ॥ ३०० ॥ कौमारे सप्त लक्षाणि सार्धानि शरदामथ । पृथिवीपालने वर्षलक्षाणि दश पञ्च च ।। ३०१ ।। अष्टावक्षाः प्रव्रज्यापरिपालने । इति त्रिंशद्वर्षलक्षाण्यनन्तजित आयुषि ॥ ३०२ ॥ विमलखामि निर्वाणादनन्तस्वामिनिर्वृतिः । व्यतिक्रान्तेषु नवसु वारिराशिष्वजायत ॥ ३०३ ॥ नां शताशीतिर्महात्मनाम् । सं० का० ॥ २ नष्टपापानाम् । ३ विशद:
१ स्वस्वस्थानम् । * 'पर्याय' सं० ॥ शुक्लः । ४ सार्धसप्तलक्षाः । ५ सागरोपमेषु ।
For Private & Personal Use Only
श्री अनन्तनाथ जनस्य परिवारादि ।
श्री अनन्तजिनस्य निर्वाणम् ।
www.jainelibrary.org