________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
॥४१९॥
देवेभ्यो दानवेभ्योऽपि मान् मन्ये गरीयसः। त्रैलोक्यवन्द्यो यत्र त्वमुदभृस्तीर्थनायकः ॥४१॥ अपाग्भरतवर्षेऽस्मिन् ममाद्यैवास्तु मर्त्यता । मोक्षसाधनसाधीयस्त्वच्छिष्यत्वजिघृक्षया ॥४२॥ नारकेभ्यो नाकसदां को भेदः सुखिनामपि । भवेद् येषां प्रमत्तानां न भवत्पाददर्शनम् ॥४३॥ विजृम्भितं तावदेव चूकैरिव कुतीर्थिकैः । न यावत् त्रिजगन्नाथ ! रवेरिव तवोदयः॥४४॥ तव वर्षाम्बुदस्येव धर्मदेर्शनवारिणा । भरतार्धं सर इवाशेष पूरिष्यतेऽचिरात् ॥४५॥ अनन्तान् देहिनो मुक्ति प्रापयन् परमेश्वर! । अरिदेशमिवोर्वीशस्त्वं कर्ता भवमुद्सम् ॥ ४६॥ त्वत्पादपद्मलीनेन षट्पदेनेव चेतसा । भगवन् ! कल्पवासेऽपि प्रयान्तु मम वासराः ॥४७॥ __स्तुत्वेति स्वामिनं शक्रो गृहीत्वेशानवासवात् । नीत्वा च सुव्रतादेव्याः पार्थेऽमुञ्चद् यथास्थिति ॥४८॥ गर्भस्थेऽस्मिन् धर्मविधौ यन्मातुर्दोहदोऽभवत् । तेनास्य धर्म इत्याख्यामकार्षीद् भानुभूपतिः॥४९॥ अत्यगाच्छशवं स्वामी क्रीडन् सुरकुमारकैः । प्रापच यौवनं पश्चचत्वारिंशद्धनूनतः॥५०॥ चिरेप्सितं पूरयितुं पित्रोः कौतूहलं प्रभुः । भोग्यकर्माणि भोक्तुं च चक्रे दारपरिग्रहम् ॥५१॥ वर्षलक्षद्वये साधे जन्मतोऽतिगते सति । पर्यग्रहीद राज्यभार स्वामी पित्रनुरोधतः॥५२॥ पञ्चलक्षाणि वर्षाणां शशास वसुधां विभुः। प्राप्तकालां तदा दीक्षां चिन्तयामास च स्वयम् ॥ ५३॥ तीर्थं प्रवर्तय स्वामिन्निति लौकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं दीक्षाऽनाद्या मुखं ददौ ॥ ५४॥
मोक्षसाधने साधीयः श्रेष्ठं तव शिष्यत्वं तद् ग्रहीतुमिच्छया। २ देवानाम् । * °शनावा मु०॥ ३ शत्रुदेशं यथा राजा निर्जनं करोति तथैवायमपि संसारमुसं नाशं करिष्यतीत्यर्थः।
॥४१९॥
Jain Education Inter
For Private & Personal use only
R
w w.jainelibrary.org