Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दूतानां वाक्प्रपञ्चैकच्छेकानां त्वादृशां गिरा । निर्विषः फेटयेवाहिः स मेषयति पार्थिवान् ।। १६३॥ गच्छ माऽसद्वचो गोप्यं शंस खस्वामिनेऽखिलम् । शत्रुर्भावीति सोऽमाभिर्वध्यकोटौ कृतोऽस्त्यलम्॥१६४॥ एवमुक्तः ससंरम्भमुत्थाय रभसेन सः । दूतो गत्वा निशुम्भाय सर्वमाख्यद् यथातथम् ॥ १६५॥ तदाकर्ण्य वचः क्रुद्धो निशुम्भोरिनिशुम्भनः । सेनाभिश्छादयनुवर्वी प्रतस्थेऽश्वपुरं प्रति ॥१६६॥ निशुम्भं प्रस्थितं श्रुत्वा विष्णुनाऽप्यरिजिष्णुना । सद्यः सर्वाभिसारेण प्रतस्थे साग्रजन्मना ॥१६७॥ निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोचती । संगच्छेते स्मार्धमार्गे मत्ताविव वनद्विपौ ॥ १६८॥ युध्यन्ते स द्वयोः सैन्याः क्षोभयन्तोऽपि रोदसी । क्ष्वेडा-कार्मुकटङ्कार-करास्फालनशब्दितैः॥ १६९ ॥ अजनिष्ट क्षणेनापि क्षयकाल इव क्षयः । अक्षौहिण्योरुभयोरप्यात्मरक्षानपेक्षयोः ॥ १७० ॥ अन्वीयमानो हलिना पवनेनेव पावकः । पाञ्चजन्यमपूरिष्ट शार्ङ्गधन्वा रथस्थितः॥ १७१ ॥ महता तन्निनादेन परसैन्यानि सर्वतः । पतत्कुलिशनि?षेणेव घोरेण चुक्षुभुः॥१७२ ॥ तिष्ठ तिष्ठ मॅटम्मन्येत्युच्चकैराक्षिपन्नथ । रथी प्रतिहरिर्यो सुपतस्थे हरिं प्रति ॥ १७३ ॥ आस्फालयामासतुस्तौ हरि-प्रतिहरी धनुः । कोपानमनिजनिजभ्रकुटीमङ्गभीषणम् ॥ १७४॥ अवर्षतामुभौ बाणैर्धारासारैरिवाम्बुदौ । सिंहनादेस्त्रासयन्तौ मृगीरिव नभश्वरीः॥१७५ ॥
कश्चतुः। २ फणया। *सहि मेषयते नपान् । संवृ०॥ ३ वध्यगणनायाम् । “वेडा सिंहशब्दः । CI५ अशिः। कुलिशं वनम् । . आरमान भटं मन्यमानः । विद्याधरीः।
Jain Education in
d er INE
For Private & Personal use only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574