________________
७४
तत्त्वार्थाधिगमसूत्रम्।
[का.-३॥ सू. ५। ]
चना याकुम्भपाकाम्बरौषतर्जनयन्त्रपौडनायःशूल शलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनासूचौशिादालापिकर्षणैः तथा सिंहव्याघचौपिश्वश्टगालवृककोकमार्जारनकुलसर्पवायमगधकाकोलूकश्येनादिखादनः तथा तप्तवालुकावतरणामिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति ॥
स्थादेतत्किमर्थं त एवं कुर्वन्तीति। अत्रीच्यते । पापकर्माभिरतय दूत्यु क्रम् । तद्यथा गोषभमहिषवराह* *मेषकुक्कुटवार्तकालावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिन्नतः पश्यतां रागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते तथा तेषामसराणां नारकांस्तथा तानि 10 कारयतामन्योन्यं नतच पश्यतां परा प्रौतिरुत्पद्यते। ते हि दुष्कन्दस्तिथाभूतान् दृष्ट्वाट्टहासं मुञ्चन्ति चेलोत्क्षेपान्क्ष्वेडितास्फोटितावल्लिते||||तलतालनिपातनांचा कुर्वन्ति महतश्च सिंहनादानदन्ति। तच्च तेषां मत्यपि देवत्वे मत्सु च कामिकेवन्येषु प्रौतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतौनकषा- 15 योपहतस्थानालोचित***भावदोषस्थाप्रत्यवार्षिस्याकुशलानुब* C •षेषन। + A चौ। B वाहनासूचि । * A शादल K साहाल । B शाख्वाल । SK adds पटक्ष। || K adds चाखु। K कंक for काक । ** K adds पृषत before मेष and has कुकुट for कुक्कट । th A वार्तक। + C मुदन्ति । K अट्टहासान् । ss K चेलित । D चेलोत्क्षेपारखे डित। || K वलित। D वलिते। बाबा A निपातांच K नियतानांश्च । ttt KB प्रत्यवकर्षस्य । D प्रत्यवमर्शस्य ।
**• B विभाव ।