Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 320
________________ 70 APPENDIXE. मिर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराभानामिहैव मोक्षः सुविहितानाम् ॥९२८॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे ॥२२६॥ खशरीरे ऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यमुखी ॥२४॥ धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निधो जितेंद्रियपरोषहकषायः ॥२४ १५ विषयसुखनिरभिलाषः प्रशमगुणगणाभ्यस्लंकृतः माधः । द्योतयति यथा न तथा मर्वाण्यादित्यतेजांसि ॥२४॥ (सम्यग्दृष्टिर्ज्ञानी विरतितपोबलयुतो ऽप्यनुपशान्तः। -- तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते )२ ___ सम्यग्दृष्टि नौ विरतितपोध्यानभावनायोगैः । गौलाङ्गमहस्साष्टादशकमयत्नेन साधयति ॥२४३॥ धर्माद्भूम्यादौन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च । मौलाङ्गसहस्त्राणामष्टादशकस्य निष्पत्तिः ॥२४४॥ शौलार्णवस्य पारं गत्वा संविनसुगममार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्योग्यम् ॥२४५॥ आज्ञा विचयमपायविचयं च मद्ध्यानयोगमुपसृत्य । तस्मादिपाकविचयमुपयाति संस्थानविचयं च ॥२४६॥ १ A. धोनयति यथा सर्वाण्यादित्यः सर्वतेजांसि. . A. adds this verse and cf. 127. ३ Var. H. पारस्य.

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332