Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 328
________________ 78 APPENDIX E. प्रशमरतिप्रकरणारंभे मंगलाभिधानं विवक्षितप्रकरणार्थस्याप्रत्यूहेन परिसमाप्त्यर्थमित्याह च नाभेयाद्याः ॥ H. begins– || श्री प्रवचनायै ॥ उदयस्थितमरुणकरं दिनकरमिव केवलालोकम् । विनिहतजडतादोषं महत्तं वीरमानम्य ॥ वक्ष्यामि प्रशमरतेविवरणमिह वृत्तितः किंचित् । जडमतिरप्यकठोरं स्वस्मृत्यर्थं यथाबोधम् ॥ यद्यपि मदीयवृत्तेः माफल्यं नास्ति तादृशं किमपि । सुगमत्वलघुत्वाभ्यां तथापि तत्संभवत्येव ॥ दहाचार्यः श्रीमानुमाखातिपुत्रस्वामितकुतर्कजनितवितर्कसंपप्रपञ्चः पञ्चशतप्रकरणप्रबन्धप्रणेता वाचकमुख्यः समस्तश्वेताम्बरकुलतिलकः प्रशमरतिप्रकरणकरणे प्रवर्तमानः प्रथमत एव मङ्गलादिप्रतिपादकमिदमार्यादितयमुपन्यस्तवान् ॥ नाभेयाद्याः &c And ends. यतः । यत्यालये मन्दगुरूपशोभे मन्मङ्गले सबुधराजहंसे । तारापथे वा सुकविप्रचारे श्रीमानदेवाभिधमूरिगच्छे ॥१॥ भव्या बभूवुः शुभसस्य शिव्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैबहुभक्तियुक्तः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥२॥ श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किंचित् । परिभाव्य वृद्धटोकाः सुखबोधार्थं समासेन ॥३॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाणवसुरुद (1185) संख्ये विक्रमतो वत्सरे व्रजति ॥४॥ MAAAAAAALM..

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332