Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 327
________________ APPENDIXE. 71. शुद्धः म मिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥३०८॥ इत्येवं प्रशमरतेः फलमिह वर्गापवर्गयोश्च शुभम् । संप्राप्यते ऽनगारैरगारिभिश्चोत्तरगुणाव्यैः ॥३० ६ ॥ जिनशासनार्णवादाकष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥२१॥ मद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखावैव यतितव्यम् ॥३११॥ यच्चासमंजसमिह च्छन्दःशब्दसमयार्थतो ऽभिहितम् । पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥३१२॥ सर्वसुखमूलवीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणमिद्धिसाधनधनमर्हच्छासनं जयति ॥३१३॥ ॥ प्रशमरतिप्रकरणं समाप्तमिति ॥ Peterson's First Report Appendix I. P. 15. Contrast Third Report, P. 48. 24 प्रामरतिप्रकरणम् Ends धर्मकथिका प्रसमरतिरार्याशतत्रयं हादशोत्तरं परिसमाप्तमिति । प्रसमरतिप्रकरणं ममाप्तमिति ॥ मंगलं ॥ A begins प्रशमस्थेन येनेयं कता वैराग्यपद्धतिः ॥ तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥१॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332