Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
25
समयेनैकेनाविरहेण गत्वोर्ध्वगतिमप्रतिघः ॥२८॥ मिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुकः । लोकाग्रगतः सिध्यति साकारेणोपयोगेन ॥२८॥ मादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः ॥२८॥ मुक्तः सनाभावः खालक्षण्यात्वतो ऽर्थमिद्धेश्च । भावान्तरसंक्रान्तः सर्वज्ञाज्ञोपदेशाच्च ॥२८॥ त्यत्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न म तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच ॥२८॥ नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं लवक इवोपग्रहाभावात् ॥२८॥ योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति । मिद्धस्योधं मुक्तस्यालोकान्ताङतिर्भवति ॥२८३॥ पूर्वप्रयोगसिद्धेर्बन्धच्छेदादमङ्गभावाच । गतिपरिणामाच्च तथा सिद्धस्योर्ध्वं गतिः मिथवा ॥२८ ४॥ देहमनोवृत्तिभ्यां भवतः गरौरमानसे दुःखे । तदभावस्तदभावे सिद्धं मिद्धस्य सिद्धिसुखम् ॥२८॥ यस्तु यतिर्घटमानः सम्यत्वज्ञानशीलसंपन्नः । वौर्यमनिगूहमामः शक्त्यनुरूपं प्रयत्नेन ॥२६॥ संहननायुबलकालवीर्यसंपत्समाधिवेकल्यात् कर्मातिगौरवादा स्वार्थमकलोपरममेति ॥२८॥
१ A. अनुबन्धात्.
. A. असा.
३ A. अनुरूपप्रयोग.

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332