Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 323
________________ युगपद्विविधावरणान्तरायकर्मचयमवाप्य ॥ २६७॥ शास्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । संपूर्णमप्रतिहतं संप्राप्तः केवलं ज्ञानम् ॥ १६८॥ कृत्स्ने' लोकालोके व्यतीतसाम्प्रतभविष्यतः कालात् । द्रव्यगुणपर्ययाणां ज्ञाता द्रष्टा च मर्वार्थैः ॥ २६८ ॥ चौणचतुः कर्मशो बेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥२७०॥ तेनाभिन्नं चरमभवायुर्युर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥२७१॥ यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् । म समुद्वातं भगवानथ गच्छति तत्समीकर्तुम् ॥ २७२॥ दण्डं प्रथमे समये कपाटमय चोत्तरे तथा समये । मन्थानमथ तृतौये लोकव्यापि चतुर्थे तु ॥ २७३॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । प्रमके तु कपाटं संहरति ततो ऽष्टमे दण्डम् ॥ २७४॥ श्रदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठ द्वितीयेषु ॥ २७५ ॥ कार्मणशरीरयोगौ चतुर्थके पञ्चके तृतीये च । समयत्रये ऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७६॥ म समुदात निवृत्तो ऽथ मनोवाक्काययोगवान् भगवान् । १ A. कानशोकालोके. APPENDIX E. 10 २ A. कालान्. २ H. अथानन्तरं . 73

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332