Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 319
________________ APPENDIX E. 69 आधथमज्ञानमपि भवति मिथ्यात्वसंयुतम् ॥२२॥ समायिकमित्याचं छेदोपस्थापनं द्वितीयं तु । परिहारविशद्धिः सूक्ष्मसंपरायं यथाख्यातम् ॥२९॥ इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । मैकैरनुयोगनयप्रमाणमार्ग: ममनुगम्यम् ॥२२६॥ सम्यक्वजानचारित्रसंपदः साधनानि मोक्षस्य । ताखेकतराभावे ऽपि मोक्षमार्गो ऽप्यसिद्धिकरः । २३ ॥ पूर्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति। पूर्वइयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥२३१॥ धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्वज्ञानचारिचाणमाराधको भवति ॥२३२॥ अाराधनास्तु तेषां तिसस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टश्य कैः सिध्यन्याराधकास्तासाम् ॥२३३॥ तासामाराधनतत्परेण तेम्वेव भवति यतितव्यम् । यतिना तत्परजिनभक्त्युपग्रहसमाधिकरणेन ॥२३ ४।। स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरध्य्यस्य ॥२३॥ प्रशमायावाधसुखाभिकांक्षिण: सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् मदेवमनुजे ऽपि लोके ऽस्मिन् ॥२३६॥ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं च न व्ययप्राप्तम् ॥२३॥ १ . परमं.

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332