Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 317
________________ APPENDIX E. धर्माधर्माकाशानि पुद्गलाः काल एव चाजौवाः । पुद्गस्ववर्जमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २०७॥ यादिप्रदेशवन्तो यावदनन्तप्रदेशकाः १ स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥ ३०८ ॥ भावे धर्माधर्माम्बरकालाः पारिणामिके ज्ञेयाः । उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥ २०८ ॥ . जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषो ऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकर युग्मः ॥ २१॥ तचाधोमुखमज्ञक संस्थानं वर्णयन्यधोलोकम् । P स्थायमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ १११ ॥ सप्तविधो ऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः । पञ्चदशविधानः पुनरूर्ध्वलोकः समासेन ॥ ११२ ॥ लोकालोकव्यापकमाकाशं मर्त्य लौकिकः कालः । लोकव्यापि चतुष्टयमवशेषं त्वेकजौवो वा ॥ ११३ ॥ धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनास्तिकाया जीवम्मृते चाप्यकर्तृणि ॥ २१४॥ धर्मो गतिस्थितिमतनं द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताधर्मो ऽवकाशदानोपलगगनम् ॥ २१५ ॥ स्पर्शरसगन्धवर्णाः शब्दो बन्ध' सूक्ष्मता स्थौल्यम् । संल्पानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६ ॥ १ H.. प्रदेशिकाः . २ A. खिर पचाधर्मो । २ H. मात्येलौकिकः . ४ H. बन्धो ऽथ. 67

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332