Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 316
________________ APPENDIX E. औपशमिकः क्षयोत्थः क्षयोपशमजश्च पञ्चैते ॥१६॥ ते चैकविंशतिविधिनवाष्टादश विधाश्च विज्ञेयाः । षष्ठश्च मानिपातिक इत्यन्यः पञ्चदशभेदः ॥ १८ ॥ एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः सुखं दुःखम् । संप्राप्नोतीत्यात्मा सो ऽष्टविकल्पः समासेन ॥१८८॥ द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति । चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ॥१८॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥२ ० ० ॥ ज्ञानं सम्यग्दृष्टदर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वौर्यम् ॥२ ० १॥ .. द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण । प्रात्मादेशादात्मा भवत्यनात्मा परादेशात् ॥९० २॥ .. एवं संयोगाल्पबहत्वाचै नै कशः स परिमृग्यः । जौवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दृष्टम् ॥२३॥ उत्पादं विगमनित्यत्वलत्रणं यत्तदस्ति सर्वमपि । सदसदा भवतीत्यन्यथार्पितानर्पितविशेषात् ॥२०४॥ यो ऽर्थी यस्मिन्नाभूत् माम्पतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ ३ ०५॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी। तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२६॥ १ Var. A. संपद. १H. चैव.

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332