Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
49
ईO रोषो दोषो देषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नेके देषस्य पर्यायाः ॥१८॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृश्या । . पञ्चास्सवमलबलातरौद्रतोत्राभिसंधानः ॥२०॥ कार्याकार्यविनिश्चयसंक्लेशविशद्धिलक्षणैर्मूढः ।। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः ॥२१॥ क्लिष्टाष्टकर्मबन्धमबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुबिधपरिवर्तनाभ्रान्तः ॥२२॥ दुःखसहस्रनिरन्तरगुरुभाराकान्तकर्षितः करुणः । विषयसुखानुगतहषः कषायवक्तव्यतामेति ।२३॥
म क्रोधमानमायालोभैरतिदुर्जयः पराम्पृष्टः ।। प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शकः ॥२४॥ क्रोधात्नौतिविनाशं मानादिनयोपघातमाप्नोति । भायात्प्रत्ययहानिं सर्वगुणविनाशनं लोभात् ॥२५॥ क्रोधः परितापकरः सर्वस्योद्देगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥२६॥ श्रुतगौलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । . मानस्य को ऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ॥२७॥ मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सर्प दवा विश्वास्यो भवति तथाप्यात्मदोषहतः ॥२८॥ . सर्वविनाशाश्रयिणः सर्वव्यसनेकराजमार्गस्य । . लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ॥१८॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332