Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
"57
तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोयनेन घटितव्यम् ॥१० ४ . तत्कथमनिष्टविषयाभिकांक्षिणा भोगिना' वियोगो वै । सव्याकुलहदयेनापि निश्चयेनागमः कार्यः ॥१० ५॥ श्रादावत्यभ्युदया मध्ये टङ्गारहास्यदीप्तरसाः । निकषे विषया बौभत्मकरुणलज्जाभयप्रायाः ॥१६॥ यद्यपि निषेव्यमाणा मनमः परितुष्टिकारका विषयाः । किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०॥ यइच्छाकाष्टादशमनं बहुभक्ष्यपेयवत्वादु । विषसंयुक्त भुक्तं विपाककाले विनाशयति ॥
१८॥ तबदुपचारसंमतरम्यकरागरमसेविता विषयाः । भवशतपरम्पराखपि दुःखविपाकानुबन्धकराः ॥१६॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति म तान्मानुषान्गणयेत् ॥११॥ विषयपरिणामनियमो मनोनुकूलविषयेष्वनुप्रेक्ष्यः ।। द्विगुणो ऽपि च नित्यमनुग्रहो ऽनवद्यश्च संचिन्त्यः ॥१११॥
इति गुणदोषविपर्यासदर्शनादिषयमूर्छितो यात्मा । भवपरिवर्तनभौरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ सम्यवन्नानचारिचतपोवौर्यात्मको जिनैः प्रोक्तः । पञ्चविधो ऽयं विधिवत्साध्वाचारः समनुगम्यः२ ॥११॥ . षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः ।।
, Var. H. कांक्षिणां भोगिनां-- --
H. समधिगम्यः .
8

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332