Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
रूपबलश्रुतमतिशौलविभवपरिवर्जितांस्तथा दृहा । विपुल कुलोत्पन्नानपि मनु कुलमानः परित्याज्यः ॥८३॥ यस्याशुद्धं शौचं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलंकृतस्य हि किं शीलवत: कुलमदेन ॥ ८४ ॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो महावकाशो ऽस्ति रूपस्य ॥ ८५ ॥ नित्यं परिशीलनौये' त्वमांसाच्छादिते कलुषपूर्ण । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ॥ ८६ ॥ बलसमुदितो ऽपि यस्मान्नरः चणेन विबलत्वमुपयाति । बलहौनो ऽपि च बलवान् संस्कारवशात्पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् । म्मृत्युबले चाबलतां मदं न कुर्याइलेनापि ॥ ८८ ॥ उदयोपशमनिमित्तौ लाभालाभावनित्यकौ मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥८८॥ परशक्त्यभिप्रसादात्मकेन किंचिदुपयोग योग्येन । विपुलेनापि यतिदृषा लाभेन मदं न गच्छन्ति ॥ • ॥ ग्रहणोदुग्राहणनवतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्वेषु ॥ १ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सप्रित पुरुषाः कथं खबुद्ध्या मदं यान्ति ॥ २॥ ट्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य ।
१ H. नित्यपरिशीलनीये.
२ A. उपभोम .
55

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332