Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
अणलेपाक्षोपाङ्गवदमङ्गयोगभरमात्रयाचार्थम्। . पनग दूवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १३ ५॥ गुणवदमूर्छितमनसा तविपरीतमपि चाप्रदुष्टेन । दारूपमतिना भवति कल्यमाखाद्यमाखाद्यम् ॥१३ ६ ॥ कालं क्षेत्र मात्रां खात्म्यं द्रव्यगुरुलाघवं खबलम् । ज्ञात्वा यो ऽभ्यवहार्य भुंके किं भेषजेस्तस्य ॥१३॥ पिण्डः शय्या वस्त्रेषणदि पात्रैषणादि यच्चान्यत् । कल्पाकल्पं सद्धर्मदेहरक्षानिमित्तोकम् ॥१३८॥ कल्पाकल्पविधिज्ञः संविग्रसहायको विनीतात्मा । दोषमलिने ऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥१३६॥ यवत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणतवपुरपि साधुरलेपकस्तद्वत् ॥१४०॥ यदत्तुरगः मत्स्वप्याभरणविभूषणेष्वनभिषकः । तबदुपग्रहवानपि न मङ्गमुपयाति निर्यन्थः ॥१४१॥ ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तन्नयहेतोरशठं संयतते यः स निर्ग्रन्थः ॥१४॥ यज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्तत्कल्पमकल्पमवशेषम् ॥ १ ४ ३॥ यत्पुनरुपघातकरं सम्यक्वज्ञानशौलयोगानाम् । तत्कल्पमप्यकल्पं प्रवचनकुत्माकरं यच्च ॥१४४॥ किंचिच्छुद्धं कल्प्यमकल्यं स्थास्यादकल्यमपि कल्प्यम् ।
१ A. सात्म्यं .

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332