Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
54
Appendix E.
विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोधः ॥७२॥ संवरफलं सपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मानियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥७३॥ योगनिरोधाभवसंततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥ विनयव्यपेतमनमो गुरुविद्वत्साधुपरिभवनगौलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्दिनाः ॥७५॥ केचित्मातर्द्धिरसातिगौरवात्सांप्रतेक्षिणः पुरुषाः । मोहात्ममुद्रवायसवदामिषपरा विनश्यन्ति ॥ ७ ६ ॥ ते जात्यहेतु दृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रमायनमुपनौतं नाभिनन्दान्त ॥७७॥ यहत्कश्चित् चौरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कटुकम् ॥७८॥ तदनिश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना रागद्दषोदयोवृत्ताः ॥७॥ जातिकुलरूपबललाभबुद्धिवाल्लन्धकश्रुतमदान्धाः । क्लीवाः परत्र ह च हितमप्यर्थ न पश्यन्ति ॥८० ॥
ज्ञात्वा भवपरिवर्ते जातीनां कोटौशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ॥८१॥ नैकाञ्जातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान्मत्त्वाः । . कर्मवशागच्छन्त्यत्र कस्य का शाश्वती जातिः ॥८२॥ .

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332