Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
48
APPENDIX E.
को ऽत्र निमित्तं वक्ष्यति निसर्गमतिमुनिपुणो ऽपि वाद्यन्यत् । दोषमलिने ऽपि मन्तो यगुणमारग्रहणदक्षाः ॥६॥ मद्भिः सुपरिटहोतं यत्किंचिदपि प्रकाशतां याति । मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः ॥१०॥ बालस्य यथा वचनं काहलमपि शोभते पिढमका । तइत्मन्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ ये तीर्थक्वत्प्रणेता भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशो ऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥ यवद्विषघातार्थ मन्त्रपदे न पुनरुतादोषो ऽस्ति । तद्रागविषघ्नं पुनरुतमदुष्टमर्थपदम् ॥१३॥ यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्त्तिनाशाय । तद्रागार्तिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥१४॥ वृत्त्यर्थं कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतरपि पुनः पुनश्चिन्त्यः ॥१५॥ दृढतामुपैति वैराग्यभावना येन थेन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यामः ॥१६॥ माध्यस्यं वैराग्यं विरागता शान्तिरूपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥१०॥ इच्छा मूर्छा कामः स्नेहो गाय ममत्वमभिनन्दः । अभिलाष दूत्यनेकानि रागपर्यायवचनानि ॥१८॥
* Var. H. वाह्यन्यत्.
१ A. Interchanges.

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332