Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 300
________________ 50 APPENDIXE. एवं क्रोधो मानो माचा बोभव दुःखहेतुत्वात् । सत्त्वानां भवसंभारदुर्गमार्गप्रणेतारः ॥१०॥ ममकाराहंकारानेषां मूखं पददवं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥३१॥ मायालोभकषायचेत्येतद्राममंजिनं इंदम् । क्रोधो मानश्च पुनष इति समासनिर्दिष्टः ॥३२॥ मिथ्यादृष्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपटहौतावष्टविधकर्मबन्धस्य हेतू तौ ॥३३॥ ___स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाबः । गोत्रामराययोश्चेति कर्मबन्धो ऽष्टधा मौलः ॥३४॥ पञ्चनवद्दष्टाविंशतिकचतुःषमतगणभेदः । विकपञ्चभेद इति सप्तनवतिभेदास्तथोत्तरतः ॥३५॥ प्रततिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तोत्रो मन्दो मध्य रति भवति बन्धोदयविशेषः ॥३६॥ सत्र प्रदेशबन्धो योगात्नदनुभवनं कषायवशात् । स्थितिपाकविश्रेषतस्य भवति लेण्याविशेषेण ॥१७॥ ताः कृष्णनौलकापोतलेजमोपद्मशतनामानः। मेष रव वर्णनन्धख कर्मबन्धस्थितिविधायः ॥३८॥ कर्मोदयादवगतिर्भवगतिसूला परौरनिर्वृत्तिः। देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥३६॥ दुःखविट् मुखलिमुहान्धवाददृष्टगुणदोषः । बां यां करोनि चेष्टां नया तया दुःखमादत्ते ॥४॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332