Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 301
________________ APPENDIX E. 31 कलरिमितमधुरगांधर्ववर्यघोषिविभूषलरवाये। श्रोचावबहादयो हरिण इव विनाशमुपयाति ॥४१॥ गतिविभ्रमेङ्गिताकारहास्थलौलाकटाचविक्षिप्तः । रूपावेशितचक्षुः शखम ब विपद्यते विवाः ॥४॥ खानाङ्गरागवर्त्तिकवर्णकधूपाधिवासपटवामः । । गन्धनमितमनखो मधुकर व नाशमुपयाति ॥४३॥ मिष्टानपानमासौदनादिमधुररमविषयटडात्मा । गलयन्त्रपामबद्धो मौन व विनाशमुपयाति ॥४॥ शयनासनसंवाधन सुरतस्त्रानानुलेपनासकः । स्पर्शव्याकुलितमतिर्गजेन्द्र दब बध्यते मूढः ॥४५॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणं भवन्ति बाधाकारा बहुशः ॥४॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशालः ॥४॥ न हि मो ऽस्तीन्द्रियविषयो येनान्धस्तेन नित्यषितानि । प्तिं प्राप्नुयुरचायमेकमार्गप्रलौनानि ॥४८॥ कश्चिच्छुभो ऽपि विषयः परिणामवगात्पुनर्भवत्यशुभः । कश्चिदशभो ऽपि भूत्वा कालेन पुनः शुभौमवति ॥४९॥ कारणवशेन यद्यत् प्रयोजन जायते थथा पत्र । तेन तथा तं विषयं शुभमभं वा प्रकल्पवति ॥५॥ १ संवाहनं-चंगमर्दनम् संवाधनं विश्रामणा. . Var. H. दृह,

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332