Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 283
________________ APPENDIX 0. 38 तथा शेषद्यौपेषु पञ्चानाम् । खदीपेषु सर्वेषु प्रासादा हिमवइत् तट्राजधान्यश्च प्राक्पश्चात् ॥ लवणवाः समा अचुभितोंदका उदधयः ॥ हिमवतः प्राक्पश्चाद्विदिचु यादिषु नवान्तेषु योजनशतेषु उदधाववगाह्य तावदिस्तारायामाः सप्तमतान्तरद्दीपाश्चतुश्चतः प्रागुत्तरक्रमात् एकोरुकाभाषिकलाङ्गलिकवैषाणिका हयकर्णगजकर्णगोकर्णशष्कुलौकर्णा श्रादर्शमुखमेषमुखहयमुखगजमुखा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखा अश्वकर्णसिंहकर्णहस्तिकर्णकर्णप्रावरण उत्कामुखविद्युजिहमेघमुख विद्युद्दन्ताः घनदन्तगूढदन्त विशिष्टदन्तशुद्धदन्ताख्याः । तेषु हैमवतवद्युग्मपुरुषाः तदाख्याः अष्टधनु:शतोच्चाः पल्योपमासङ्ख्येयभागायुषः । तथा शिखरिणोऽपि ॥ (इति लवणोदधिसमासः ) धातकौखण्डदक्षिणोत्तराविष्वाकारनगौ सहस्रविस्ततौ तदधीच्चौ क्षेत्रायामौ पुष्करार्धं च तुल्याववगाहोच्छ्रायाभ्याम् । खपरिधिद्विगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वममाश्च इदनदौकुण्डद्यौपकाचनयमकचित्रविचित्रर्षभकूटवृत्तविजयार्धाः स्वायामतश्च दीर्घशैलमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च खविस्तारात् । योजनविलक्षषट्पञ्चाशत्महस्रसप्तविंशद्विशतायामौ विद्युत्भगन्धमादनौ पञ्चलबैकाचसप्ततिमहस्रमकानषष्टिशतायामौ माल्यवत्मौमनमौ षोडशलक्षषड्विंशतिसहस्रषोडशोत्तरशतायामौ विद्युत्प्रभगधमादनौ विंशतिलचत्रिचत्वारिंशत्महस्रमकानविंशतायामौ माल्य

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332