Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 287
________________ APPENDIX O. अथ चतुर्थमाहिकम् । विष्कम्भवर्गदशगुणकरणौ वृत्तक्षेत्रपरिधिः । विष्कम्भः पादाभ्यस्तः स गणितं । विष्कम्भो ऽवगाहोनस्तद्गुणचतुर्गुणस्तन्मूलं च्या । दुषुवर्गः षद्गुणो ज्यावर्ग क्षिप्तस्तन्मूलं धनुःपृष्ठम् । चतुर्गुणेषुवर्गयुक्तविभक्तो ज्यावर्गो विष्कम्भः । धनुर्वर्गज्यावर्गविशेषषड्भागमूलमिषुः । चुल्लधनुःपृष्टापनौतहद्धनुःपृष्ठाधैं बाहा ॥ सर्व गिरि-श्रेणि शिखरतल-कूट-कुण्ड-वन-नदीमुखवन-नदीइद-शिला-वाप्यादयो वेदिकावनखण्डवृताः । वापीकुण्डहुदा दशावगाहाः । पद्मगिरिधीपा जला विक्रोशोच्छ्रयाः । मन्दराजनदधिमुखकुण्डलरुचकनगाः सहस्रावगाहाः । शेषा उच्छ्रयपादाः । रूपादिदिगुणराशिगुणो दौपव्यायो नवतिशतविभक्तो भरतादिषु विष्कम्भः । सर्वा नद्यः प्रवहदशगणा मुखे । विस्तारपञ्चाशनागावगाहाः। इदविस्तारो ऽशौतिविभक्तः प्रवहो दक्षिणानाम्। उत्तरासां चत्वारिंशता । मेरूत्तरासु विपर्ययः । प्रवहमुखविस्तार विशेषार्धपञ्चचत्वारिंशत्सहस्रविभक्तिलब्धं द्विगुणोभयवृद्धिः मरिताम् । लक्षाष्टसप्ततिसहस्रद्विचत्वारिंशाष्टशतराशौ दिसहस्रोने खगुणकारगुणे चतुरशीतिविभक्कलब्धं धातकोखण्डगिरिव्यामः । स द्विगुणः पुष्करा)। व्यासाह्रिदविस्तारोनं गिरिणा नदीगतिः । अधिकत्रितोत्तरैकाचविंशतिसहस्रगिरिमस्तकमाप्राग्गङ्गापरेण सिन्धुः रक्तारकोदे च । तद्विगुणाध्वगाः पुष्कराध + सर्वा नद्यः पूर्वपूर्वनदीद्विगुणसहिताः । मुखवनपर्वतनदीमेव्यासभद्रशालायामरहित -

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332