________________
APPENDIX D.
ii पञ्चाशकटौका by अभयदेवमूरिः
“उमाखातिवाचकेनाप्यस्य समर्थितत्वात् तथाहि तेनोतं 'सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति'
इति"
iii
धर्मसङ्ग्रह by मानविजयोपाध्याय and read over by यशोविजयमहाराज. Similarly in मुनिचन्द्रसूरि's टीका . on धर्मबिन्दु. “उमाखातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो ग्रहीताः ततस्तेषां संविभागः कार्य इत्युक्तं तथा च तत्पाठः, अतिथिसंविभागो नाम अतिथयः माधवः माध्यः श्रावकाः श्राविकाचैतेषु ग्रहमुपागतेषु भक्त्याभ्युत्थानासन (प्रदान!) पादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति नपानवस्त्रौषधानयादिप्रदानेन संविभागः कार्यः इति" ॥