Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 289
________________ APPENDIX C. जम्बूदीपममास सटीक मू० उमास्वाति टौ० विजयसिंह टौ० श्र० || TT || नमो वीतरागाय । श्रीमद्मपार्श्वप्रभुपादपद्म मानम्य वाचामधिदेवतां च । द्वौपोदधिक्षेत्रसमासमस्मि श्रीवाचकौयं विवृणोमि किंचित् ॥ १ ॥ क्व वाचकवचोवाच्यं क्व वाक्कल्पः किलेदृशः । यत्सत्यं चुलकेनास्मि मोहान्मित्सुर्महोदधिम् ॥ २ ॥ यदि वा किमेतया चिन्तयापि मे । यतः । 39 मुदितकौशिकसन्मुनिनायकः कुवलयप्रतिबोधविधायकः । मम निरस्ततमा जिनचन्द्रमा वितनुते वदतां द्युतिमान्द्रमाम् || ३ || वाक्यं कुत्रापि जैवाभिगममनुसरन् क्वापि तद्वृत्तिवाचम् जम्बूदीपज्ञपां च क्वचिदथ करण कुत्रचिच्चानुकुर्वन् । तुल्यार्थं जैनभद्रं विवृतिपदयुतं शास्त्रमुद्दौक्षमाणः प्रायो ऽन्यग्रन्थदृट्या विवृतिमहमिमां प्रस्तुवे मुग्धबुद्धिः ॥ ४ ॥ किं च । यद्दुर्बोधमतीव तद्विजहति व्यक्तार्थमित्युक्तितो व्यक्तार्थं तु विवृण्वते हि बहुधा रूपप्रसिड्यादिभिः ।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332