Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX C.
टौ. च।
कतिः क्रिया प्रस्तावान्जम्बूदीपममामप्रकरणरुपा मिताम्बराचार्यस्य श्वेताम्बरगुरोर्महाकवेरनेकतत्त्वार्थप्रशमरत्यादिप्रवचनमङ्गहकारस्य यदूचिरे विपश्चिनिचयनिश्चितांचितचरणाः श्रीचौलुक्यचूडाचन्द्रार्चितचरणः श्री हेमचन्द्रसूरयः श्रीसिद्धहेमचन्द्रनादि खोपज्ञशब्दानुशासने “उपोमाखाति संग्रहौतारः' (II. 2. 39 ) इति तथा महावैयाकरणस्य उमास्वातिवाचकस्थति मान्वयमग्टहीतनामधेयस्य तथा चास्य संग्रहकारस्योमा माता खातिः पिता तत्सम्बन्धादुमाखातिः वाचकः पूर्वधरः यत्प्रज्ञापनाटीका वाचकाः पूर्व विदः । इत्याचार्यश्रीविजयसिंहविहिता विनेयजनहिता जम्बूद्वीपसमामटौका समाप्ता ॥
__ जम्बूद्वीपसमासटौका समाप्ता ॥ क्वचिज्जम्बद्वीपप्रज्ञप्तिमथ कुत्रापि करणौँ क्वचिज्जौवाभिज (१) क्वचिदपि च शास्त्रार्थमपरम् । क्वचिद्दाचा वृत्तिं क्वचिदपि वचो वाच्यविदुषां ममास्थाय व्याख्यामहमिह महार्थे ऽप्यकरवम् ॥ १ ॥ अविस्पष्टा सूत्रप्रतिकृतिरियं मन्मतिरपि खयं ग्राम्यो वामो ऽप्यहह कथमास्थयमपि मे । क्रियासिद्धौ हेतुः प्रणयिजनताकल्पलतिका प्रशस्तिः श्रौपार्श्वप्रभुचरणयोः किन्तु वितता ॥ २ ॥ श्रीविक्रमतः क्रमतः समासु तौतासु तिथिरविसमासु (1215)। विहिता माहारग्टहे शरदीयं चारु पनिपुरि ॥ ३ ॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332