Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 290
________________ 40 APPENDIX C. नेयार्थैरतिफल्गु भिश्च वचनेः किं च भ्रमं कुर्वते भिय्याणामिति शास्त्रविप्लवकराः प्रायः कुटोकाकृतः ॥५॥ संत्यज्य विस्तरमपास्य तथालजालमत्यर्थमर्थमवगम्य यथावबोधम् । पातश्च वाचकवचो विवृतिर्मयेयमास्तन्यते ऽबुधजनप्रतिबोधनार्थम् ॥ ८ ॥ तार्यचर्याचरणोरुचातरौं निर्विघ्नविघ्नौघविघातसुन्दरीम् । नमस्कियामाहितमंगलक्रियां श्रीमानुमाखातिरुवाच वाचकः ॥ ७ ॥ यथा । मू० प्रा० । ___ सर्वजननयनकान्नं नखलेखाविस्तदौधितिवितानम् । पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥ १ ॥ मू० च इति जम्बद्वीपसमासे चतुर्थमाजिक समाप्तम् ॥ कृतिः सिताम्बराचार्यस्य महाकवेस्माखा तिवाचकस्येति ।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332