Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 286
________________ 36 APPENDIX O. - - वृताः । दामघण्टालम्बूषघण्टिकाष्टमङ्गलतोरणध्वजवन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षपाटकमणिपीठिकास्तूपप्रतिमाचैत्य - चेन्द्रध्वजपुष्करिणौक्रमरचनानि नानामणिमयानि । तेभ्यः प्रत्येक चतुर्दिक्षु लक्षमानाः पुष्करिण्यो नन्दिषणामोधागोस्वपासुदर्शनानन्दोत्तरानन्दासुनन्दानन्दिवर्धनाभद्राविशालाकुमुदापुण्डरीकिणे - विजयावैजयन्तीजयन्तापराजिताः प्राकुमात् । तन्मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःषष्टिसहस्रोच्चाः दशाधो विस्तताः तावदुपरि । तेवञ्जनवदायतनानि । द्वौपविदिक्षु रतिकरकाश्चत्वारो दशसहसायामविष्कम्भाः सहस्रोच्चाः सर्वरत्नमयाः झल्लाकृतयः । तत्र दक्षिणयोरिन्द्रस्योत्तरयोरीणानस्याष्टाष्टानां महादेवीनां योजनशतसहस्राबाधास्थाना राजधान्यो दिक्ष सुजाता सौमनमा अर्चिलो प्रभाकरा पद्मा शिवा शुचिः अञ्जना भूता भूतावतंमा गोस्तुपा सुदर्शना ऽमला ऽमरा रोहिणी नवमौ नाम रत्ना रत्नोच्छ्रया सर्वरत्ना रत्नसंचया वसुर्वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरुर्देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता नाम प्रारदक्षिणक्रमात् । तत्र देवाः सर्वसंपदन्तः स्वपरिवारानुगताः निजपरिकरपरिवृताः पुण्यतिथिषु सुरासुरविद्याधरादिपूजितानां जिनानामायतनेवाष्टाहिकौपूजाः कुर्वन्ति प्रमुदितमनसः ॥ (इति नन्दीश्वरदीपः) इति तृतीयमाहिकं समाप्तम् ॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332