Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX C.
31
सुपद्म-महापद्म-पद्मवच्छङ्ख-कुमुद-नलिन-मलिलवन्तो दक्षिणाः वप्रसुवप्र-महावप्र-वप्रवदल्गु-सुवल्गु-गन्धिलगन्धिलवन्तः माल्यवच्छेलामन्त्रप्रदेशात् प्रति प्रादक्षिण्येनानुक्रमेण । गिरिनदौविभक्ताः । चत्वारो गिरयः तिस्रो नद्यः । अर्धे ऽध गिरयो वक्षस्काराकृतयस्तविस्तारोच्छ्राया मूलविस्तारसर्वसमा सृजवः सर्वरत्नमयाः सिद्धमनामपूर्वापरानन्तरविजयाख्यचतुःकूटाः नद्यासन्नसिद्धकूटा चित्रपमनलिनेकशैलाः त्रिकूटवैश्रवणसुदर्शनाञ्जना श्रङ्कपद्मवदाशीविषसुखावहाः चन्द्रसूर्यनागदेवगिरयः । राजधान्यो द्वादशनवयोजनायामविस्ताराः क्षेमा-क्षेमपुरारिष्टा-रिष्टपुरा-खगा-मञ्जूषषौषधीपौण्डरीकिण्यः सुमौमा-कुण्डलापराजिता-प्रभाकरावती-पद्मावती-भा-रत्नसंचयाः अश्वसिंहमहाविजयपुरा-राज्या-विराज्या अशोका-चौतशोका-विजया-विजयन्ता-जयन्तापराजिता-चक्रखङ्गपुरा-वध्यायोध्या । नद्यो विजयच्छेदिन्यो रोहितावत्कण्डदीपाः खनामदेवौवासाष्टाविंशतिनदौसहस्रानुगाः प्रत्येकं सर्वसमाः पञ्चविं. शशतविस्तृताः अर्धरतीययोजनावगाहा ग्राहदपङ्कवत्यस्तप्तमत्तोन्मत्तजलाः चौरोदासिंहश्रोतान्तर्वाहिण्य ऊर्मिफेनगभौरमालिन्यः । प्राक्पश्चात्सौतामौतोदामुखवने देवोद्याने दक्षिणोत्तरे विभागे गिरिसमीपे कलाविस्तृते दूतरपार्श्वद्वियोजनसहस्रद्वाविंशनवशते ॥
जघन्येन चत्वारस्तोर्यकृतो जम्बूद्वीपे तथा चक्रवर्तिबलदेववासुदेवा उत्कर्षेण चतुस्विंगजिनक्षितीमाः ॥
______(इति विजयाः) । इति द्वितीयमाझिकम् ।

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332