Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX C.
(29
विचित्रकल्पितमाल्यवन्तः चिचरमा खादुभोजनखाधकसंपना मण्यङ्गा यथाभिप्रेतभूषणवन्तो गेहाकारा एकशालादिग्टहविन्यासिनो श्रनगणा (अनाग्न्या) वस्त्रसंपदन्तः। स्त्रियो लक्षणवत्यः परमरूपाः श्टङ्गारादिकलावेदिन्यो जराव्याधिदौर्भाग्यशोकाद्यनिष्टरहितास्तथा पुरुषाः सुरभिमिश्वासा अखेदमलरजसः मच्छायादीप्रवज्रर्षभनाराचसंहननाः समचतुरस्रास्विगव्यूतोवाः* किंचिदूनाः स्त्रियः षट्पञ्चाशद्दिशतपृष्ठा भद्राः संतुष्टा यथाभिरुचितस्थाना मिथुनधर्माणस्त्रिपल्योपमायुषो अष्टमभक्तपृथिवीपुष्प फलाशनाः प्रधाना श्राबाधाविवाहादिरहिता एकोनपञ्चाशद्रात्रिंदिवापत्यपालकाः सुखयुग्ममृत्यवो देवगतयः ।
मौतापूर्वापरगौ नौलाञ्चसलिंगाष्टशतमचतुःसप्तभागदक्षिणौ यमकपर्वतौ योजनसहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि कनकमयौ । तथा प्रासादौ यमकयोहिमवद्वत् । तावति दक्षिणेन नौलाद्या हुदा बहुत्रिसोपानतोरणाः पद्मइदवत्स्वनामदेवताधिवामाः । तेषां प्रागपरस्था दशदशकाञ्चमकनगाः शतोच्चास्तदर्धमूलोपरिविस्ताराः काञ्चनदेवताधिवासा दशयोजनाबाधस्थामाः ॥
उत्तरकुरुपूर्वार्धमध्ये जाम्बूनदमयं जम्बूपौठं पञ्चशताधामविस्तारं मध्य द्वादश पृथु अन्ते क्रोशद्दयं चतुर्दिग्दारम् । तदुपरि वैडूर्षपर्णस्त पनौयवृन्तो जाम्बूनदः सुकुमारः रक्तपल्लवप्रवास्लाङ्कुरधरो विचित्रमणिरत्नसुरभिपुष्यो जम्बूवृक्षः तदमृतरससदृशफलं । प्राच्थे शाले भवमं इतरेषु प्रासादाः मध्ये सिद्धायतम सर्वाणि विजयार्धमामानि । तत्परिवारो ऽष्टशतं तदर्धमानं जम्बूनां प्रत्येकं षट्
* चिगव्यतोचास्त्रिक्रोशोधाः।

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332