Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
28
APPENDIX C.
नमविद्युत्प्रभगन्धमादनमाल्यवन्तः प्राग्दक्षिणक्रमात् रजततपनीयकनकवैर्यमयाः सप्तनवसप्तनवकूटाः बहिश्चतःशतोच्चाः पञ्चशतविस्तृताः मात्रावृद्ध्या मेरुसमीपे पञ्चशतोच्चा विस्तारहान्याङ्गुलामयेवभागविस्तारा अश्वस्कन्धाकृतयः त्रिंशत्महस्रद्विशतनवोत्तरषदलायामाः सर्वे ऽत्र हिमवत्तुल्यमिद्धायतनकूटाः। तत्र प्रथमे सौमनसमङ्गलापातिदेवकुरुविमलकाञ्चनविशिष्टानि । विमलकाश्चनयोस्तोयधाराविचित्रे देवते । द्वितीये विद्युत्प्रभ-देवकुरु-पद्म-कनकखस्तिक-मौतोदा-सदाजल-हरिकूटानि। कनकखस्तिकयोः पुष्पमाला अनन्दिता । ततो गन्धमादनगन्धेलावदुत्तरकुरुस्फाटिकलोहितानन्दानि । स्फाटिकलोहितयो गंकरा भोगवती । ततो माल्यवदुत्तरकुरुकच्छसागररजतमोतापूर्णभद्रहरित्महानि पञ्चमषष्ठयो गाभोगमालिन्यौ । हरिहरित्सहकूटे बलतल्ये।
(इति वक्षस्काराः !) मन्दरनौलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्ये उत्तराः कुरव एकादशयोजनमहसद्विचत्वारिंशाष्टशतसद्दिकलविस्तृताः समरम्यमणिढणविभूषितभुवो वापौपुष्करिणीपर्वतकग्रहमण्डपकसुखस्पर्शदृश्यशिलापट्टकमण्डिता विविध गुल्मपुष्पवनकृताईश्चित्रवृक्षलताशोभिता नानाकृतिवनराजयः । तत्र वृक्षाः मदङ्गा मधुप्रसन्नावरामवादिफलरसस्यन्दिनो भङ्गाः कर्करौस्थालमणिभाजनादियुक्ताः तूर्याङ्गा विसमापरिणामाद्विचित्रवादिचशब्दवन्तः दीपशिखादोपविशेषज्वालिनः ज्योतिषः सर्वरत्नकल्पाः चित्राङ्गाः प्रेक्षामण्डपाकार
. विविह।

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332