Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
26
APPENDIX C.
अथ द्वितीयमाहिकम् । . निषधनौलमध्ये महाविदेहं निषधद्विगुणविष्कम्भं मध्यलक्षायामम् ॥
तन्मध्ये ऽधः सहस्रावगाढो नवनवत्युच्छ्रयो दशाधोविस्तृत उपर्युकसाहस्रस्त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिः सर्वरत्नमयो मेरुः पृथिव्युपलवज्रशर्कराप्रथमकाण्डो ऽङ्कःस्फुटिकरजनरूपमध्य उपरि जाम्बूनदः । प्रथमं साहस्रं त्रिषष्टिषट्त्रिंशत्साहस्रे इतरे। तत्र भद्रशालनन्दनसौमनसपण्डकानि वनानि । धरण्यां भद्रशालं चतुर्वक्षारपर्वतविभक्त द्वाविंशतिसहस्रं मेरोः पूर्वण तथापरेणोत्तरेणार्धतीयशतं तथा दक्षिणेन । पञ्चाशत्सु योजनेषु चतुर्दिश्या नि मिद्धायतनानि हिमवद्वत्। तथा तावति पुष्करिण्यो विदिक्ष चतस्रः चतस्रः पञ्चविंशतिविष्कम्भास्तविगणायामा दशावगाढाः पद्मा-पद्मप्रभा-कुमुदा-कुमुदप्रभोत्पलगुल्मा-नलिन्युत्पलोत्पलोज्वला-भृङ्गा-भृङ्गनिभाञ्जना-कज्जलप्रभा-श्रीकान्ता-श्रीमहिता-श्रीचन्द्रा-श्रीनिलयाः प्रागुत्तरक्रमागण्याः । तन्मध्ये प्रासादाः पञ्चशतोचास्तदर्धविस्तताः सिंहासनवन्तो दक्षिणी शक्रस्य उत्तरावीशानस्य । सौतासौतोदोभयकूलेषु दो द्वौ पद्मोत्तरनौलमहत्यञ्जनकुमुदपलाशवडंश रोचनकूटगिरयः मौतोत्तरक्रमाद्धिमवत्कूटवत्खनामदेवाः ॥ तदुपरि पञ्चशत्यां नन्दनं वृत्तं पञ्चशत विस्ततं तददायतनप्रामादवत् । पुष्करिण्यः नन्दोत्तरा नन्दा सुनन्दा नन्दिवर्धना नन्दिषणा अमोघा गोस्वपा सुदर्शना भद्रा
* V वसो वा।

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332