Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
32
APPENDIX O.
अथ तृतीयमाहिकम्। जम्बूद्वीपद्विगुणद्विगुणमाना द्वीपसमुद्राः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः सर्वशुभवर्णदिनामानो ऽर्घटतौयोद्धारसागरोपमसमयमङ्ख्या वेदिकावद्देवकोडोपभोग्यविचित्ररम्यभूमिभागा मानुषोत्तरबाह्याः ॥
तत्र लवणोदधिः सहस्रावगाढो मात्रया सप्तशतोच्छ्रितगोतीर्थपथेन पञ्चनवतिसहस्रः षोडशसहस्र शिखः । मा दशविस्तृता अभ्यन्तरतो बाह्यतश्च । तदुपरि धौ कालौ न्यूनार्धयोजनं हामवृद्धिः। तत्र मध्ये लाक्षाश्चतुर्दिक्षु पाताला वडवामुखकेयूपयपकेश्वराख्याः माहस्रा वज्रमयकुद्या दशसहसाण्यधोमुखे च कालमहाकालवेलम्बप्रभञ्जनावासा वायुरातत्रिभागजला महालंजराकृतयः । क्षुल्लकाशन्ये साहस्रा अधोमुखे च शत्याः दशकुयाः वायनामित. मध्यमिश्रोपरिजलाः सप्तसहस्रचतरगोताष्टशतसर्वाग्रसङ्ख्याः । दिचत्वारिंशविसप्ततिषष्टिसहस्रमझ्याः तत्रान्तर्बाह्यवेलाशिखाधारिणो नागाः । गोस्तूपोदकाभासशङ्खोदकमौमानो वेलाधारोन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्वपशिवकशङ्खमनोहूदवासा विचत्वारिंशत्महस्रेषु दिश्या एकविंशमप्तदशशतोच्चा अधो द्वाविंशत्यधिकसहस्रविस्तारा उपरि चतुर्विंशचतुःशताः । तदुपरि प्रासादा हिमवद्वत्। कोटककार्दमकैलामारुणप्रभानुवेलाधारोन्द्रगिरयः सर्वरत्नमयाः । द्वादशसु सहस्रेषु प्राक्चन्द्रद्यौपौ तावद्विस्तारायामौ तावत्परेण सविचोस्तथागौतमदीपः सुस्थितावासः तावति तथान्तर्बाह्यलावणकचन्द्रसूर्याणाम् ॥

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332