Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 270
________________ 26 APPENDIX C जतो विजयाव्यः खविस्ताररहितभारतमानार्धदक्षिणोत्तरविभागी उभयतो वेदिकावनखण्डवान् । तदपरभागे तमिस्रागुहा गिरिविस्तारायामा द्वादशाष्टविस्तारोच्छाया विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता कृतमालकदेववसतिर्बहुमध्यद्वियोजनान्तरत्रियोजनविस्तारोन्ममनिममजलाख्यमरिदतौ । तद्वत्पूर्वतः खण्डप्रपातागुहा नृत्तमालकवमतिः । तत्र दशयोजनान्यारुह्योभयतो विद्याधरश्रेण्यौ दशकविस्तृते पर्वतायामे मवेदिकावनखण्डे । तत्र दक्षिणा सजनपदरथनूपुरचक्रवालप्रमुखपञ्चाशनगरवतौ विचित्रमणिपुष्करिएयुद्यानक्रीडास्थानविभूषिता । तथोत्तरा गगनवल्लभपुरस्मरषष्टिनगरा । तत्र विद्याप्रसादोपहिताभौष्टभोगभुजो विद्याधराः। ततो दशसु तददाभियोग्यश्रेण्यौ समातिरम्यभूमौ इन्द्रलोकपालाभियोग्यभवनालंकृते तदाश्रये । ततः पञ्चसु शिखरतलं दशकविस्तृतं वेदिकावनवद तिरुचिरं देवक्रीडास्थानम् । तत्र नवकूटानि सिद्धायतन- दक्षिणार्धभरत- खण्डप्रपात- माणिभद्र- विजयाय- पूर्णभद्रतमिस्रा-गुहोत्तरार्धभरत-वैश्रवणा ख्यानि प्राकमागण्यानि गिरिपादोच्छ्रायाणि तावन्मलविस्ताराणि उपरि तदधं सर्वरत्नमयानि मध्ये बौणि कनकमयानि । तत्र च प्रथमे सिद्धायतनं क्रोशार्धक्रोशर्यविस्तारं किंचिन्यूनतदुच्छ्रयं रत्नचित्रालोकं पञ्चधनुः शततदर्धा?च्छ्रायविस्तारप्रवेशत्रिद्वारं न पश्चात् । उभयतः पद्मस्थ पूर्णकलन-नागदन्तक-शालभञ्जिका-जालकटक-घण्टा-वनमालाक्रमरचनानि । तन्मध्ये मणिपीठिका पञ्चधनुःशतायामविष्कम्भा तदर्ध • वैश्रमण।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332